Sanskrit tools

Sanskrit declension


Declension of विक्षुद्रा vikṣudrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विक्षुद्रा vikṣudrā
विक्षुद्रे vikṣudre
विक्षुद्राः vikṣudrāḥ
Vocative विक्षुद्रे vikṣudre
विक्षुद्रे vikṣudre
विक्षुद्राः vikṣudrāḥ
Accusative विक्षुद्राम् vikṣudrām
विक्षुद्रे vikṣudre
विक्षुद्राः vikṣudrāḥ
Instrumental विक्षुद्रया vikṣudrayā
विक्षुद्राभ्याम् vikṣudrābhyām
विक्षुद्राभिः vikṣudrābhiḥ
Dative विक्षुद्रायै vikṣudrāyai
विक्षुद्राभ्याम् vikṣudrābhyām
विक्षुद्राभ्यः vikṣudrābhyaḥ
Ablative विक्षुद्रायाः vikṣudrāyāḥ
विक्षुद्राभ्याम् vikṣudrābhyām
विक्षुद्राभ्यः vikṣudrābhyaḥ
Genitive विक्षुद्रायाः vikṣudrāyāḥ
विक्षुद्रयोः vikṣudrayoḥ
विक्षुद्राणाम् vikṣudrāṇām
Locative विक्षुद्रायाम् vikṣudrāyām
विक्षुद्रयोः vikṣudrayoḥ
विक्षुद्रासु vikṣudrāsu