| Singular | Dual | Plural |
Nominativo |
विक्षुद्रा
vikṣudrā
|
विक्षुद्रे
vikṣudre
|
विक्षुद्राः
vikṣudrāḥ
|
Vocativo |
विक्षुद्रे
vikṣudre
|
विक्षुद्रे
vikṣudre
|
विक्षुद्राः
vikṣudrāḥ
|
Acusativo |
विक्षुद्राम्
vikṣudrām
|
विक्षुद्रे
vikṣudre
|
विक्षुद्राः
vikṣudrāḥ
|
Instrumental |
विक्षुद्रया
vikṣudrayā
|
विक्षुद्राभ्याम्
vikṣudrābhyām
|
विक्षुद्राभिः
vikṣudrābhiḥ
|
Dativo |
विक्षुद्रायै
vikṣudrāyai
|
विक्षुद्राभ्याम्
vikṣudrābhyām
|
विक्षुद्राभ्यः
vikṣudrābhyaḥ
|
Ablativo |
विक्षुद्रायाः
vikṣudrāyāḥ
|
विक्षुद्राभ्याम्
vikṣudrābhyām
|
विक्षुद्राभ्यः
vikṣudrābhyaḥ
|
Genitivo |
विक्षुद्रायाः
vikṣudrāyāḥ
|
विक्षुद्रयोः
vikṣudrayoḥ
|
विक्षुद्राणाम्
vikṣudrāṇām
|
Locativo |
विक्षुद्रायाम्
vikṣudrāyām
|
विक्षुद्रयोः
vikṣudrayoḥ
|
विक्षुद्रासु
vikṣudrāsu
|