Sanskrit tools

Sanskrit declension


Declension of विक्षुभा vikṣubhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विक्षुभा vikṣubhā
विक्षुभे vikṣubhe
विक्षुभाः vikṣubhāḥ
Vocative विक्षुभे vikṣubhe
विक्षुभे vikṣubhe
विक्षुभाः vikṣubhāḥ
Accusative विक्षुभाम् vikṣubhām
विक्षुभे vikṣubhe
विक्षुभाः vikṣubhāḥ
Instrumental विक्षुभया vikṣubhayā
विक्षुभाभ्याम् vikṣubhābhyām
विक्षुभाभिः vikṣubhābhiḥ
Dative विक्षुभायै vikṣubhāyai
विक्षुभाभ्याम् vikṣubhābhyām
विक्षुभाभ्यः vikṣubhābhyaḥ
Ablative विक्षुभायाः vikṣubhāyāḥ
विक्षुभाभ्याम् vikṣubhābhyām
विक्षुभाभ्यः vikṣubhābhyaḥ
Genitive विक्षुभायाः vikṣubhāyāḥ
विक्षुभयोः vikṣubhayoḥ
विक्षुभाणाम् vikṣubhāṇām
Locative विक्षुभायाम् vikṣubhāyām
विक्षुभयोः vikṣubhayoḥ
विक्षुभासु vikṣubhāsu