| Singular | Dual | Plural |
Nominativo |
विक्षुभा
vikṣubhā
|
विक्षुभे
vikṣubhe
|
विक्षुभाः
vikṣubhāḥ
|
Vocativo |
विक्षुभे
vikṣubhe
|
विक्षुभे
vikṣubhe
|
विक्षुभाः
vikṣubhāḥ
|
Acusativo |
विक्षुभाम्
vikṣubhām
|
विक्षुभे
vikṣubhe
|
विक्षुभाः
vikṣubhāḥ
|
Instrumental |
विक्षुभया
vikṣubhayā
|
विक्षुभाभ्याम्
vikṣubhābhyām
|
विक्षुभाभिः
vikṣubhābhiḥ
|
Dativo |
विक्षुभायै
vikṣubhāyai
|
विक्षुभाभ्याम्
vikṣubhābhyām
|
विक्षुभाभ्यः
vikṣubhābhyaḥ
|
Ablativo |
विक्षुभायाः
vikṣubhāyāḥ
|
विक्षुभाभ्याम्
vikṣubhābhyām
|
विक्षुभाभ्यः
vikṣubhābhyaḥ
|
Genitivo |
विक्षुभायाः
vikṣubhāyāḥ
|
विक्षुभयोः
vikṣubhayoḥ
|
विक्षुभाणाम्
vikṣubhāṇām
|
Locativo |
विक्षुभायाम्
vikṣubhāyām
|
विक्षुभयोः
vikṣubhayoḥ
|
विक्षुभासु
vikṣubhāsu
|