Sanskrit tools

Sanskrit declension


Declension of विगन्धा vigandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विगन्धा vigandhā
विगन्धे vigandhe
विगन्धाः vigandhāḥ
Vocative विगन्धे vigandhe
विगन्धे vigandhe
विगन्धाः vigandhāḥ
Accusative विगन्धाम् vigandhām
विगन्धे vigandhe
विगन्धाः vigandhāḥ
Instrumental विगन्धया vigandhayā
विगन्धाभ्याम् vigandhābhyām
विगन्धाभिः vigandhābhiḥ
Dative विगन्धायै vigandhāyai
विगन्धाभ्याम् vigandhābhyām
विगन्धाभ्यः vigandhābhyaḥ
Ablative विगन्धायाः vigandhāyāḥ
विगन्धाभ्याम् vigandhābhyām
विगन्धाभ्यः vigandhābhyaḥ
Genitive विगन्धायाः vigandhāyāḥ
विगन्धयोः vigandhayoḥ
विगन्धानाम् vigandhānām
Locative विगन्धायाम् vigandhāyām
विगन्धयोः vigandhayoḥ
विगन्धासु vigandhāsu