Singular | Dual | Plural | |
Nominative |
विगन्धा
vigandhā |
विगन्धे
vigandhe |
विगन्धाः
vigandhāḥ |
Vocative |
विगन्धे
vigandhe |
विगन्धे
vigandhe |
विगन्धाः
vigandhāḥ |
Accusative |
विगन्धाम्
vigandhām |
विगन्धे
vigandhe |
विगन्धाः
vigandhāḥ |
Instrumental |
विगन्धया
vigandhayā |
विगन्धाभ्याम्
vigandhābhyām |
विगन्धाभिः
vigandhābhiḥ |
Dative |
विगन्धायै
vigandhāyai |
विगन्धाभ्याम्
vigandhābhyām |
विगन्धाभ्यः
vigandhābhyaḥ |
Ablative |
विगन्धायाः
vigandhāyāḥ |
विगन्धाभ्याम्
vigandhābhyām |
विगन्धाभ्यः
vigandhābhyaḥ |
Genitive |
विगन्धायाः
vigandhāyāḥ |
विगन्धयोः
vigandhayoḥ |
विगन्धानाम्
vigandhānām |
Locative |
विगन्धायाम्
vigandhāyām |
विगन्धयोः
vigandhayoḥ |
विगन्धासु
vigandhāsu |