Singular | Dual | Plural | |
Nominativo |
विगन्धा
vigandhā |
विगन्धे
vigandhe |
विगन्धाः
vigandhāḥ |
Vocativo |
विगन्धे
vigandhe |
विगन्धे
vigandhe |
विगन्धाः
vigandhāḥ |
Acusativo |
विगन्धाम्
vigandhām |
विगन्धे
vigandhe |
विगन्धाः
vigandhāḥ |
Instrumental |
विगन्धया
vigandhayā |
विगन्धाभ्याम्
vigandhābhyām |
विगन्धाभिः
vigandhābhiḥ |
Dativo |
विगन्धायै
vigandhāyai |
विगन्धाभ्याम्
vigandhābhyām |
विगन्धाभ्यः
vigandhābhyaḥ |
Ablativo |
विगन्धायाः
vigandhāyāḥ |
विगन्धाभ्याम्
vigandhābhyām |
विगन्धाभ्यः
vigandhābhyaḥ |
Genitivo |
विगन्धायाः
vigandhāyāḥ |
विगन्धयोः
vigandhayoḥ |
विगन्धानाम्
vigandhānām |
Locativo |
विगन्धायाम्
vigandhāyām |
विगन्धयोः
vigandhayoḥ |
विगन्धासु
vigandhāsu |