Sanskrit tools

Sanskrit declension


Declension of विगन्ध vigandha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विगन्धम् vigandham
विगन्धे vigandhe
विगन्धानि vigandhāni
Vocative विगन्ध vigandha
विगन्धे vigandhe
विगन्धानि vigandhāni
Accusative विगन्धम् vigandham
विगन्धे vigandhe
विगन्धानि vigandhāni
Instrumental विगन्धेन vigandhena
विगन्धाभ्याम् vigandhābhyām
विगन्धैः vigandhaiḥ
Dative विगन्धाय vigandhāya
विगन्धाभ्याम् vigandhābhyām
विगन्धेभ्यः vigandhebhyaḥ
Ablative विगन्धात् vigandhāt
विगन्धाभ्याम् vigandhābhyām
विगन्धेभ्यः vigandhebhyaḥ
Genitive विगन्धस्य vigandhasya
विगन्धयोः vigandhayoḥ
विगन्धानाम् vigandhānām
Locative विगन्धे vigandhe
विगन्धयोः vigandhayoḥ
विगन्धेषु vigandheṣu