Singular | Dual | Plural | |
Nominativo |
विगन्धम्
vigandham |
विगन्धे
vigandhe |
विगन्धानि
vigandhāni |
Vocativo |
विगन्ध
vigandha |
विगन्धे
vigandhe |
विगन्धानि
vigandhāni |
Acusativo |
विगन्धम्
vigandham |
विगन्धे
vigandhe |
विगन्धानि
vigandhāni |
Instrumental |
विगन्धेन
vigandhena |
विगन्धाभ्याम्
vigandhābhyām |
विगन्धैः
vigandhaiḥ |
Dativo |
विगन्धाय
vigandhāya |
विगन्धाभ्याम्
vigandhābhyām |
विगन्धेभ्यः
vigandhebhyaḥ |
Ablativo |
विगन्धात्
vigandhāt |
विगन्धाभ्याम्
vigandhābhyām |
विगन्धेभ्यः
vigandhebhyaḥ |
Genitivo |
विगन्धस्य
vigandhasya |
विगन्धयोः
vigandhayoḥ |
विगन्धानाम्
vigandhānām |
Locativo |
विगन्धे
vigandhe |
विगन्धयोः
vigandhayoḥ |
विगन्धेषु
vigandheṣu |