Sanskrit tools

Sanskrit declension


Declension of विगन्धिका vigandhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विगन्धिका vigandhikā
विगन्धिके vigandhike
विगन्धिकाः vigandhikāḥ
Vocative विगन्धिके vigandhike
विगन्धिके vigandhike
विगन्धिकाः vigandhikāḥ
Accusative विगन्धिकाम् vigandhikām
विगन्धिके vigandhike
विगन्धिकाः vigandhikāḥ
Instrumental विगन्धिकया vigandhikayā
विगन्धिकाभ्याम् vigandhikābhyām
विगन्धिकाभिः vigandhikābhiḥ
Dative विगन्धिकायै vigandhikāyai
विगन्धिकाभ्याम् vigandhikābhyām
विगन्धिकाभ्यः vigandhikābhyaḥ
Ablative विगन्धिकायाः vigandhikāyāḥ
विगन्धिकाभ्याम् vigandhikābhyām
विगन्धिकाभ्यः vigandhikābhyaḥ
Genitive विगन्धिकायाः vigandhikāyāḥ
विगन्धिकयोः vigandhikayoḥ
विगन्धिकानाम् vigandhikānām
Locative विगन्धिकायाम् vigandhikāyām
विगन्धिकयोः vigandhikayoḥ
विगन्धिकासु vigandhikāsu