| Singular | Dual | Plural |
Nominativo |
विगन्धिका
vigandhikā
|
विगन्धिके
vigandhike
|
विगन्धिकाः
vigandhikāḥ
|
Vocativo |
विगन्धिके
vigandhike
|
विगन्धिके
vigandhike
|
विगन्धिकाः
vigandhikāḥ
|
Acusativo |
विगन्धिकाम्
vigandhikām
|
विगन्धिके
vigandhike
|
विगन्धिकाः
vigandhikāḥ
|
Instrumental |
विगन्धिकया
vigandhikayā
|
विगन्धिकाभ्याम्
vigandhikābhyām
|
विगन्धिकाभिः
vigandhikābhiḥ
|
Dativo |
विगन्धिकायै
vigandhikāyai
|
विगन्धिकाभ्याम्
vigandhikābhyām
|
विगन्धिकाभ्यः
vigandhikābhyaḥ
|
Ablativo |
विगन्धिकायाः
vigandhikāyāḥ
|
विगन्धिकाभ्याम्
vigandhikābhyām
|
विगन्धिकाभ्यः
vigandhikābhyaḥ
|
Genitivo |
विगन्धिकायाः
vigandhikāyāḥ
|
विगन्धिकयोः
vigandhikayoḥ
|
विगन्धिकानाम्
vigandhikānām
|
Locativo |
विगन्धिकायाम्
vigandhikāyām
|
विगन्धिकयोः
vigandhikayoḥ
|
विगन्धिकासु
vigandhikāsu
|