Sanskrit tools

Sanskrit declension


Declension of विगुण viguṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विगुणः viguṇaḥ
विगुणौ viguṇau
विगुणाः viguṇāḥ
Vocative विगुण viguṇa
विगुणौ viguṇau
विगुणाः viguṇāḥ
Accusative विगुणम् viguṇam
विगुणौ viguṇau
विगुणान् viguṇān
Instrumental विगुणेन viguṇena
विगुणाभ्याम् viguṇābhyām
विगुणैः viguṇaiḥ
Dative विगुणाय viguṇāya
विगुणाभ्याम् viguṇābhyām
विगुणेभ्यः viguṇebhyaḥ
Ablative विगुणात् viguṇāt
विगुणाभ्याम् viguṇābhyām
विगुणेभ्यः viguṇebhyaḥ
Genitive विगुणस्य viguṇasya
विगुणयोः viguṇayoḥ
विगुणानाम् viguṇānām
Locative विगुणे viguṇe
विगुणयोः viguṇayoḥ
विगुणेषु viguṇeṣu