Singular | Dual | Plural | |
Nominativo |
विगुणः
viguṇaḥ |
विगुणौ
viguṇau |
विगुणाः
viguṇāḥ |
Vocativo |
विगुण
viguṇa |
विगुणौ
viguṇau |
विगुणाः
viguṇāḥ |
Acusativo |
विगुणम्
viguṇam |
विगुणौ
viguṇau |
विगुणान्
viguṇān |
Instrumental |
विगुणेन
viguṇena |
विगुणाभ्याम्
viguṇābhyām |
विगुणैः
viguṇaiḥ |
Dativo |
विगुणाय
viguṇāya |
विगुणाभ्याम्
viguṇābhyām |
विगुणेभ्यः
viguṇebhyaḥ |
Ablativo |
विगुणात्
viguṇāt |
विगुणाभ्याम्
viguṇābhyām |
विगुणेभ्यः
viguṇebhyaḥ |
Genitivo |
विगुणस्य
viguṇasya |
विगुणयोः
viguṇayoḥ |
विगुणानाम्
viguṇānām |
Locativo |
विगुणे
viguṇe |
विगुणयोः
viguṇayoḥ |
विगुणेषु
viguṇeṣu |