Sanskrit tools

Sanskrit declension


Declension of विगुणा viguṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विगुणा viguṇā
विगुणे viguṇe
विगुणाः viguṇāḥ
Vocative विगुणे viguṇe
विगुणे viguṇe
विगुणाः viguṇāḥ
Accusative विगुणाम् viguṇām
विगुणे viguṇe
विगुणाः viguṇāḥ
Instrumental विगुणया viguṇayā
विगुणाभ्याम् viguṇābhyām
विगुणाभिः viguṇābhiḥ
Dative विगुणायै viguṇāyai
विगुणाभ्याम् viguṇābhyām
विगुणाभ्यः viguṇābhyaḥ
Ablative विगुणायाः viguṇāyāḥ
विगुणाभ्याम् viguṇābhyām
विगुणाभ्यः viguṇābhyaḥ
Genitive विगुणायाः viguṇāyāḥ
विगुणयोः viguṇayoḥ
विगुणानाम् viguṇānām
Locative विगुणायाम् viguṇāyām
विगुणयोः viguṇayoḥ
विगुणासु viguṇāsu