Singular | Dual | Plural | |
Nominativo |
विगुणा
viguṇā |
विगुणे
viguṇe |
विगुणाः
viguṇāḥ |
Vocativo |
विगुणे
viguṇe |
विगुणे
viguṇe |
विगुणाः
viguṇāḥ |
Acusativo |
विगुणाम्
viguṇām |
विगुणे
viguṇe |
विगुणाः
viguṇāḥ |
Instrumental |
विगुणया
viguṇayā |
विगुणाभ्याम्
viguṇābhyām |
विगुणाभिः
viguṇābhiḥ |
Dativo |
विगुणायै
viguṇāyai |
विगुणाभ्याम्
viguṇābhyām |
विगुणाभ्यः
viguṇābhyaḥ |
Ablativo |
विगुणायाः
viguṇāyāḥ |
विगुणाभ्याम्
viguṇābhyām |
विगुणाभ्यः
viguṇābhyaḥ |
Genitivo |
विगुणायाः
viguṇāyāḥ |
विगुणयोः
viguṇayoḥ |
विगुणानाम्
viguṇānām |
Locativo |
विगुणायाम्
viguṇāyām |
विगुणयोः
viguṇayoḥ |
विगुणासु
viguṇāsu |