Singular | Dual | Plural | |
Nominative |
विगुणता
viguṇatā |
विगुणते
viguṇate |
विगुणताः
viguṇatāḥ |
Vocative |
विगुणते
viguṇate |
विगुणते
viguṇate |
विगुणताः
viguṇatāḥ |
Accusative |
विगुणताम्
viguṇatām |
विगुणते
viguṇate |
विगुणताः
viguṇatāḥ |
Instrumental |
विगुणतया
viguṇatayā |
विगुणताभ्याम्
viguṇatābhyām |
विगुणताभिः
viguṇatābhiḥ |
Dative |
विगुणतायै
viguṇatāyai |
विगुणताभ्याम्
viguṇatābhyām |
विगुणताभ्यः
viguṇatābhyaḥ |
Ablative |
विगुणतायाः
viguṇatāyāḥ |
विगुणताभ्याम्
viguṇatābhyām |
विगुणताभ्यः
viguṇatābhyaḥ |
Genitive |
विगुणतायाः
viguṇatāyāḥ |
विगुणतयोः
viguṇatayoḥ |
विगुणतानाम्
viguṇatānām |
Locative |
विगुणतायाम्
viguṇatāyām |
विगुणतयोः
viguṇatayoḥ |
विगुणतासु
viguṇatāsu |