Sanskrit tools

Sanskrit declension


Declension of विगुणता viguṇatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विगुणता viguṇatā
विगुणते viguṇate
विगुणताः viguṇatāḥ
Vocative विगुणते viguṇate
विगुणते viguṇate
विगुणताः viguṇatāḥ
Accusative विगुणताम् viguṇatām
विगुणते viguṇate
विगुणताः viguṇatāḥ
Instrumental विगुणतया viguṇatayā
विगुणताभ्याम् viguṇatābhyām
विगुणताभिः viguṇatābhiḥ
Dative विगुणतायै viguṇatāyai
विगुणताभ्याम् viguṇatābhyām
विगुणताभ्यः viguṇatābhyaḥ
Ablative विगुणतायाः viguṇatāyāḥ
विगुणताभ्याम् viguṇatābhyām
विगुणताभ्यः viguṇatābhyaḥ
Genitive विगुणतायाः viguṇatāyāḥ
विगुणतयोः viguṇatayoḥ
विगुणतानाम् viguṇatānām
Locative विगुणतायाम् viguṇatāyām
विगुणतयोः viguṇatayoḥ
विगुणतासु viguṇatāsu