Singular | Dual | Plural | |
Nominativo |
विगुणता
viguṇatā |
विगुणते
viguṇate |
विगुणताः
viguṇatāḥ |
Vocativo |
विगुणते
viguṇate |
विगुणते
viguṇate |
विगुणताः
viguṇatāḥ |
Acusativo |
विगुणताम्
viguṇatām |
विगुणते
viguṇate |
विगुणताः
viguṇatāḥ |
Instrumental |
विगुणतया
viguṇatayā |
विगुणताभ्याम्
viguṇatābhyām |
विगुणताभिः
viguṇatābhiḥ |
Dativo |
विगुणतायै
viguṇatāyai |
विगुणताभ्याम्
viguṇatābhyām |
विगुणताभ्यः
viguṇatābhyaḥ |
Ablativo |
विगुणतायाः
viguṇatāyāḥ |
विगुणताभ्याम्
viguṇatābhyām |
विगुणताभ्यः
viguṇatābhyaḥ |
Genitivo |
विगुणतायाः
viguṇatāyāḥ |
विगुणतयोः
viguṇatayoḥ |
विगुणतानाम्
viguṇatānām |
Locativo |
विगुणतायाम्
viguṇatāyām |
विगुणतयोः
viguṇatayoḥ |
विगुणतासु
viguṇatāsu |