Sanskrit tools

Sanskrit declension


Declension of विग्रीव vigrīva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विग्रीवः vigrīvaḥ
विग्रीवौ vigrīvau
विग्रीवाः vigrīvāḥ
Vocative विग्रीव vigrīva
विग्रीवौ vigrīvau
विग्रीवाः vigrīvāḥ
Accusative विग्रीवम् vigrīvam
विग्रीवौ vigrīvau
विग्रीवान् vigrīvān
Instrumental विग्रीवेण vigrīveṇa
विग्रीवाभ्याम् vigrīvābhyām
विग्रीवैः vigrīvaiḥ
Dative विग्रीवाय vigrīvāya
विग्रीवाभ्याम् vigrīvābhyām
विग्रीवेभ्यः vigrīvebhyaḥ
Ablative विग्रीवात् vigrīvāt
विग्रीवाभ्याम् vigrīvābhyām
विग्रीवेभ्यः vigrīvebhyaḥ
Genitive विग्रीवस्य vigrīvasya
विग्रीवयोः vigrīvayoḥ
विग्रीवाणाम् vigrīvāṇām
Locative विग्रीवे vigrīve
विग्रीवयोः vigrīvayoḥ
विग्रीवेषु vigrīveṣu