Singular | Dual | Plural | |
Nominativo |
विग्रीवः
vigrīvaḥ |
विग्रीवौ
vigrīvau |
विग्रीवाः
vigrīvāḥ |
Vocativo |
विग्रीव
vigrīva |
विग्रीवौ
vigrīvau |
विग्रीवाः
vigrīvāḥ |
Acusativo |
विग्रीवम्
vigrīvam |
विग्रीवौ
vigrīvau |
विग्रीवान्
vigrīvān |
Instrumental |
विग्रीवेण
vigrīveṇa |
विग्रीवाभ्याम्
vigrīvābhyām |
विग्रीवैः
vigrīvaiḥ |
Dativo |
विग्रीवाय
vigrīvāya |
विग्रीवाभ्याम्
vigrīvābhyām |
विग्रीवेभ्यः
vigrīvebhyaḥ |
Ablativo |
विग्रीवात्
vigrīvāt |
विग्रीवाभ्याम्
vigrīvābhyām |
विग्रीवेभ्यः
vigrīvebhyaḥ |
Genitivo |
विग्रीवस्य
vigrīvasya |
विग्रीवयोः
vigrīvayoḥ |
विग्रीवाणाम्
vigrīvāṇām |
Locativo |
विग्रीवे
vigrīve |
विग्रीवयोः
vigrīvayoḥ |
विग्रीवेषु
vigrīveṣu |