Sanskrit tools

Sanskrit declension


Declension of विघटिका vighaṭikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विघटिका vighaṭikā
विघटिके vighaṭike
विघटिकाः vighaṭikāḥ
Vocative विघटिके vighaṭike
विघटिके vighaṭike
विघटिकाः vighaṭikāḥ
Accusative विघटिकाम् vighaṭikām
विघटिके vighaṭike
विघटिकाः vighaṭikāḥ
Instrumental विघटिकया vighaṭikayā
विघटिकाभ्याम् vighaṭikābhyām
विघटिकाभिः vighaṭikābhiḥ
Dative विघटिकायै vighaṭikāyai
विघटिकाभ्याम् vighaṭikābhyām
विघटिकाभ्यः vighaṭikābhyaḥ
Ablative विघटिकायाः vighaṭikāyāḥ
विघटिकाभ्याम् vighaṭikābhyām
विघटिकाभ्यः vighaṭikābhyaḥ
Genitive विघटिकायाः vighaṭikāyāḥ
विघटिकयोः vighaṭikayoḥ
विघटिकानाम् vighaṭikānām
Locative विघटिकायाम् vighaṭikāyām
विघटिकयोः vighaṭikayoḥ
विघटिकासु vighaṭikāsu