| Singular | Dual | Plural |
Nominative |
विघटिका
vighaṭikā
|
विघटिके
vighaṭike
|
विघटिकाः
vighaṭikāḥ
|
Vocative |
विघटिके
vighaṭike
|
विघटिके
vighaṭike
|
विघटिकाः
vighaṭikāḥ
|
Accusative |
विघटिकाम्
vighaṭikām
|
विघटिके
vighaṭike
|
विघटिकाः
vighaṭikāḥ
|
Instrumental |
विघटिकया
vighaṭikayā
|
विघटिकाभ्याम्
vighaṭikābhyām
|
विघटिकाभिः
vighaṭikābhiḥ
|
Dative |
विघटिकायै
vighaṭikāyai
|
विघटिकाभ्याम्
vighaṭikābhyām
|
विघटिकाभ्यः
vighaṭikābhyaḥ
|
Ablative |
विघटिकायाः
vighaṭikāyāḥ
|
विघटिकाभ्याम्
vighaṭikābhyām
|
विघटिकाभ्यः
vighaṭikābhyaḥ
|
Genitive |
विघटिकायाः
vighaṭikāyāḥ
|
विघटिकयोः
vighaṭikayoḥ
|
विघटिकानाम्
vighaṭikānām
|
Locative |
विघटिकायाम्
vighaṭikāyām
|
विघटिकयोः
vighaṭikayoḥ
|
विघटिकासु
vighaṭikāsu
|