| Singular | Dual | Plural |
Nominativo |
विघटिका
vighaṭikā
|
विघटिके
vighaṭike
|
विघटिकाः
vighaṭikāḥ
|
Vocativo |
विघटिके
vighaṭike
|
विघटिके
vighaṭike
|
विघटिकाः
vighaṭikāḥ
|
Acusativo |
विघटिकाम्
vighaṭikām
|
विघटिके
vighaṭike
|
विघटिकाः
vighaṭikāḥ
|
Instrumental |
विघटिकया
vighaṭikayā
|
विघटिकाभ्याम्
vighaṭikābhyām
|
विघटिकाभिः
vighaṭikābhiḥ
|
Dativo |
विघटिकायै
vighaṭikāyai
|
विघटिकाभ्याम्
vighaṭikābhyām
|
विघटिकाभ्यः
vighaṭikābhyaḥ
|
Ablativo |
विघटिकायाः
vighaṭikāyāḥ
|
विघटिकाभ्याम्
vighaṭikābhyām
|
विघटिकाभ्यः
vighaṭikābhyaḥ
|
Genitivo |
विघटिकायाः
vighaṭikāyāḥ
|
विघटिकयोः
vighaṭikayoḥ
|
विघटिकानाम्
vighaṭikānām
|
Locativo |
विघटिकायाम्
vighaṭikāyām
|
विघटिकयोः
vighaṭikayoḥ
|
विघटिकासु
vighaṭikāsu
|