Singular | Dual | Plural | |
Nominative |
विघना
vighanā |
विघने
vighane |
विघनाः
vighanāḥ |
Vocative |
विघने
vighane |
विघने
vighane |
विघनाः
vighanāḥ |
Accusative |
विघनाम्
vighanām |
विघने
vighane |
विघनाः
vighanāḥ |
Instrumental |
विघनया
vighanayā |
विघनाभ्याम्
vighanābhyām |
विघनाभिः
vighanābhiḥ |
Dative |
विघनायै
vighanāyai |
विघनाभ्याम्
vighanābhyām |
विघनाभ्यः
vighanābhyaḥ |
Ablative |
विघनायाः
vighanāyāḥ |
विघनाभ्याम्
vighanābhyām |
विघनाभ्यः
vighanābhyaḥ |
Genitive |
विघनायाः
vighanāyāḥ |
विघनयोः
vighanayoḥ |
विघनानाम्
vighanānām |
Locative |
विघनायाम्
vighanāyām |
विघनयोः
vighanayoḥ |
विघनासु
vighanāsu |