Singular | Dual | Plural | |
Nominativo |
विघना
vighanā |
विघने
vighane |
विघनाः
vighanāḥ |
Vocativo |
विघने
vighane |
विघने
vighane |
विघनाः
vighanāḥ |
Acusativo |
विघनाम्
vighanām |
विघने
vighane |
विघनाः
vighanāḥ |
Instrumental |
विघनया
vighanayā |
विघनाभ्याम्
vighanābhyām |
विघनाभिः
vighanābhiḥ |
Dativo |
विघनायै
vighanāyai |
विघनाभ्याम्
vighanābhyām |
विघनाभ्यः
vighanābhyaḥ |
Ablativo |
विघनायाः
vighanāyāḥ |
विघनाभ्याम्
vighanābhyām |
विघनाभ्यः
vighanābhyaḥ |
Genitivo |
विघनायाः
vighanāyāḥ |
विघनयोः
vighanayoḥ |
विघनानाम्
vighanānām |
Locativo |
विघनायाम्
vighanāyām |
विघनयोः
vighanayoḥ |
विघनासु
vighanāsu |