Sanskrit tools

Sanskrit declension


Declension of विचक्षुष्करण vicakṣuṣkaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचक्षुष्करणम् vicakṣuṣkaraṇam
विचक्षुष्करणे vicakṣuṣkaraṇe
विचक्षुष्करणानि vicakṣuṣkaraṇāni
Vocative विचक्षुष्करण vicakṣuṣkaraṇa
विचक्षुष्करणे vicakṣuṣkaraṇe
विचक्षुष्करणानि vicakṣuṣkaraṇāni
Accusative विचक्षुष्करणम् vicakṣuṣkaraṇam
विचक्षुष्करणे vicakṣuṣkaraṇe
विचक्षुष्करणानि vicakṣuṣkaraṇāni
Instrumental विचक्षुष्करणेन vicakṣuṣkaraṇena
विचक्षुष्करणाभ्याम् vicakṣuṣkaraṇābhyām
विचक्षुष्करणैः vicakṣuṣkaraṇaiḥ
Dative विचक्षुष्करणाय vicakṣuṣkaraṇāya
विचक्षुष्करणाभ्याम् vicakṣuṣkaraṇābhyām
विचक्षुष्करणेभ्यः vicakṣuṣkaraṇebhyaḥ
Ablative विचक्षुष्करणात् vicakṣuṣkaraṇāt
विचक्षुष्करणाभ्याम् vicakṣuṣkaraṇābhyām
विचक्षुष्करणेभ्यः vicakṣuṣkaraṇebhyaḥ
Genitive विचक्षुष्करणस्य vicakṣuṣkaraṇasya
विचक्षुष्करणयोः vicakṣuṣkaraṇayoḥ
विचक्षुष्करणानाम् vicakṣuṣkaraṇānām
Locative विचक्षुष्करणे vicakṣuṣkaraṇe
विचक्षुष्करणयोः vicakṣuṣkaraṇayoḥ
विचक्षुष्करणेषु vicakṣuṣkaraṇeṣu