| Singular | Dual | Plural |
Nominativo |
विचक्षुष्करणम्
vicakṣuṣkaraṇam
|
विचक्षुष्करणे
vicakṣuṣkaraṇe
|
विचक्षुष्करणानि
vicakṣuṣkaraṇāni
|
Vocativo |
विचक्षुष्करण
vicakṣuṣkaraṇa
|
विचक्षुष्करणे
vicakṣuṣkaraṇe
|
विचक्षुष्करणानि
vicakṣuṣkaraṇāni
|
Acusativo |
विचक्षुष्करणम्
vicakṣuṣkaraṇam
|
विचक्षुष्करणे
vicakṣuṣkaraṇe
|
विचक्षुष्करणानि
vicakṣuṣkaraṇāni
|
Instrumental |
विचक्षुष्करणेन
vicakṣuṣkaraṇena
|
विचक्षुष्करणाभ्याम्
vicakṣuṣkaraṇābhyām
|
विचक्षुष्करणैः
vicakṣuṣkaraṇaiḥ
|
Dativo |
विचक्षुष्करणाय
vicakṣuṣkaraṇāya
|
विचक्षुष्करणाभ्याम्
vicakṣuṣkaraṇābhyām
|
विचक्षुष्करणेभ्यः
vicakṣuṣkaraṇebhyaḥ
|
Ablativo |
विचक्षुष्करणात्
vicakṣuṣkaraṇāt
|
विचक्षुष्करणाभ्याम्
vicakṣuṣkaraṇābhyām
|
विचक्षुष्करणेभ्यः
vicakṣuṣkaraṇebhyaḥ
|
Genitivo |
विचक्षुष्करणस्य
vicakṣuṣkaraṇasya
|
विचक्षुष्करणयोः
vicakṣuṣkaraṇayoḥ
|
विचक्षुष्करणानाम्
vicakṣuṣkaraṇānām
|
Locativo |
विचक्षुष्करणे
vicakṣuṣkaraṇe
|
विचक्षुष्करणयोः
vicakṣuṣkaraṇayoḥ
|
विचक्षुष्करणेषु
vicakṣuṣkaraṇeṣu
|