Singular | Dual | Plural | |
Nominative |
विचतुरः
vicaturaḥ |
विचतुरौ
vicaturau |
विचतुराः
vicaturāḥ |
Vocative |
विचतुर
vicatura |
विचतुरौ
vicaturau |
विचतुराः
vicaturāḥ |
Accusative |
विचतुरम्
vicaturam |
विचतुरौ
vicaturau |
विचतुरान्
vicaturān |
Instrumental |
विचतुरेण
vicatureṇa |
विचतुराभ्याम्
vicaturābhyām |
विचतुरैः
vicaturaiḥ |
Dative |
विचतुराय
vicaturāya |
विचतुराभ्याम्
vicaturābhyām |
विचतुरेभ्यः
vicaturebhyaḥ |
Ablative |
विचतुरात्
vicaturāt |
विचतुराभ्याम्
vicaturābhyām |
विचतुरेभ्यः
vicaturebhyaḥ |
Genitive |
विचतुरस्य
vicaturasya |
विचतुरयोः
vicaturayoḥ |
विचतुराणाम्
vicaturāṇām |
Locative |
विचतुरे
vicature |
विचतुरयोः
vicaturayoḥ |
विचतुरेषु
vicatureṣu |