Herramientas de sánscrito

Declinación del sánscrito


Declinación de विचतुर vicatura, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विचतुरः vicaturaḥ
विचतुरौ vicaturau
विचतुराः vicaturāḥ
Vocativo विचतुर vicatura
विचतुरौ vicaturau
विचतुराः vicaturāḥ
Acusativo विचतुरम् vicaturam
विचतुरौ vicaturau
विचतुरान् vicaturān
Instrumental विचतुरेण vicatureṇa
विचतुराभ्याम् vicaturābhyām
विचतुरैः vicaturaiḥ
Dativo विचतुराय vicaturāya
विचतुराभ्याम् vicaturābhyām
विचतुरेभ्यः vicaturebhyaḥ
Ablativo विचतुरात् vicaturāt
विचतुराभ्याम् vicaturābhyām
विचतुरेभ्यः vicaturebhyaḥ
Genitivo विचतुरस्य vicaturasya
विचतुरयोः vicaturayoḥ
विचतुराणाम् vicaturāṇām
Locativo विचतुरे vicature
विचतुरयोः vicaturayoḥ
विचतुरेषु vicatureṣu