Sanskrit tools

Sanskrit declension


Declension of विचतुर vicatura, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचतुरम् vicaturam
विचतुरे vicature
विचतुराणि vicaturāṇi
Vocative विचतुर vicatura
विचतुरे vicature
विचतुराणि vicaturāṇi
Accusative विचतुरम् vicaturam
विचतुरे vicature
विचतुराणि vicaturāṇi
Instrumental विचतुरेण vicatureṇa
विचतुराभ्याम् vicaturābhyām
विचतुरैः vicaturaiḥ
Dative विचतुराय vicaturāya
विचतुराभ्याम् vicaturābhyām
विचतुरेभ्यः vicaturebhyaḥ
Ablative विचतुरात् vicaturāt
विचतुराभ्याम् vicaturābhyām
विचतुरेभ्यः vicaturebhyaḥ
Genitive विचतुरस्य vicaturasya
विचतुरयोः vicaturayoḥ
विचतुराणाम् vicaturāṇām
Locative विचतुरे vicature
विचतुरयोः vicaturayoḥ
विचतुरेषु vicatureṣu