Singular | Dual | Plural | |
Nominativo |
विचतुरम्
vicaturam |
विचतुरे
vicature |
विचतुराणि
vicaturāṇi |
Vocativo |
विचतुर
vicatura |
विचतुरे
vicature |
विचतुराणि
vicaturāṇi |
Acusativo |
विचतुरम्
vicaturam |
विचतुरे
vicature |
विचतुराणि
vicaturāṇi |
Instrumental |
विचतुरेण
vicatureṇa |
विचतुराभ्याम्
vicaturābhyām |
विचतुरैः
vicaturaiḥ |
Dativo |
विचतुराय
vicaturāya |
विचतुराभ्याम्
vicaturābhyām |
विचतुरेभ्यः
vicaturebhyaḥ |
Ablativo |
विचतुरात्
vicaturāt |
विचतुराभ्याम्
vicaturābhyām |
विचतुरेभ्यः
vicaturebhyaḥ |
Genitivo |
विचतुरस्य
vicaturasya |
विचतुरयोः
vicaturayoḥ |
विचतुराणाम्
vicaturāṇām |
Locativo |
विचतुरे
vicature |
विचतुरयोः
vicaturayoḥ |
विचतुरेषु
vicatureṣu |