Singular | Dual | Plural | |
Nominative |
विचर्मा
vicarmā |
विचर्मे
vicarme |
विचर्माः
vicarmāḥ |
Vocative |
विचर्मे
vicarme |
विचर्मे
vicarme |
विचर्माः
vicarmāḥ |
Accusative |
विचर्माम्
vicarmām |
विचर्मे
vicarme |
विचर्माः
vicarmāḥ |
Instrumental |
विचर्मया
vicarmayā |
विचर्माभ्याम्
vicarmābhyām |
विचर्माभिः
vicarmābhiḥ |
Dative |
विचर्मायै
vicarmāyai |
विचर्माभ्याम्
vicarmābhyām |
विचर्माभ्यः
vicarmābhyaḥ |
Ablative |
विचर्मायाः
vicarmāyāḥ |
विचर्माभ्याम्
vicarmābhyām |
विचर्माभ्यः
vicarmābhyaḥ |
Genitive |
विचर्मायाः
vicarmāyāḥ |
विचर्मयोः
vicarmayoḥ |
विचर्माणाम्
vicarmāṇām |
Locative |
विचर्मायाम्
vicarmāyām |
विचर्मयोः
vicarmayoḥ |
विचर्मासु
vicarmāsu |