Singular | Dual | Plural | |
Nominativo |
विचर्मा
vicarmā |
विचर्मे
vicarme |
विचर्माः
vicarmāḥ |
Vocativo |
विचर्मे
vicarme |
विचर्मे
vicarme |
विचर्माः
vicarmāḥ |
Acusativo |
विचर्माम्
vicarmām |
विचर्मे
vicarme |
विचर्माः
vicarmāḥ |
Instrumental |
विचर्मया
vicarmayā |
विचर्माभ्याम्
vicarmābhyām |
विचर्माभिः
vicarmābhiḥ |
Dativo |
विचर्मायै
vicarmāyai |
विचर्माभ्याम्
vicarmābhyām |
विचर्माभ्यः
vicarmābhyaḥ |
Ablativo |
विचर्मायाः
vicarmāyāḥ |
विचर्माभ्याम्
vicarmābhyām |
विचर्माभ्यः
vicarmābhyaḥ |
Genitivo |
विचर्मायाः
vicarmāyāḥ |
विचर्मयोः
vicarmayoḥ |
विचर्माणाम्
vicarmāṇām |
Locativo |
विचर्मायाम्
vicarmāyām |
विचर्मयोः
vicarmayoḥ |
विचर्मासु
vicarmāsu |