Sanskrit tools

Sanskrit declension


Declension of विचर्षण vicarṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचर्षणः vicarṣaṇaḥ
विचर्षणौ vicarṣaṇau
विचर्षणाः vicarṣaṇāḥ
Vocative विचर्षण vicarṣaṇa
विचर्षणौ vicarṣaṇau
विचर्षणाः vicarṣaṇāḥ
Accusative विचर्षणम् vicarṣaṇam
विचर्षणौ vicarṣaṇau
विचर्षणान् vicarṣaṇān
Instrumental विचर्षणेन vicarṣaṇena
विचर्षणाभ्याम् vicarṣaṇābhyām
विचर्षणैः vicarṣaṇaiḥ
Dative विचर्षणाय vicarṣaṇāya
विचर्षणाभ्याम् vicarṣaṇābhyām
विचर्षणेभ्यः vicarṣaṇebhyaḥ
Ablative विचर्षणात् vicarṣaṇāt
विचर्षणाभ्याम् vicarṣaṇābhyām
विचर्षणेभ्यः vicarṣaṇebhyaḥ
Genitive विचर्षणस्य vicarṣaṇasya
विचर्षणयोः vicarṣaṇayoḥ
विचर्षणानाम् vicarṣaṇānām
Locative विचर्षणे vicarṣaṇe
विचर्षणयोः vicarṣaṇayoḥ
विचर्षणेषु vicarṣaṇeṣu