| Singular | Dual | Plural |
Nominativo |
विचर्षणः
vicarṣaṇaḥ
|
विचर्षणौ
vicarṣaṇau
|
विचर्षणाः
vicarṣaṇāḥ
|
Vocativo |
विचर्षण
vicarṣaṇa
|
विचर्षणौ
vicarṣaṇau
|
विचर्षणाः
vicarṣaṇāḥ
|
Acusativo |
विचर्षणम्
vicarṣaṇam
|
विचर्षणौ
vicarṣaṇau
|
विचर्षणान्
vicarṣaṇān
|
Instrumental |
विचर्षणेन
vicarṣaṇena
|
विचर्षणाभ्याम्
vicarṣaṇābhyām
|
विचर्षणैः
vicarṣaṇaiḥ
|
Dativo |
विचर्षणाय
vicarṣaṇāya
|
विचर्षणाभ्याम्
vicarṣaṇābhyām
|
विचर्षणेभ्यः
vicarṣaṇebhyaḥ
|
Ablativo |
विचर्षणात्
vicarṣaṇāt
|
विचर्षणाभ्याम्
vicarṣaṇābhyām
|
विचर्षणेभ्यः
vicarṣaṇebhyaḥ
|
Genitivo |
विचर्षणस्य
vicarṣaṇasya
|
विचर्षणयोः
vicarṣaṇayoḥ
|
विचर्षणानाम्
vicarṣaṇānām
|
Locativo |
विचर्षणे
vicarṣaṇe
|
विचर्षणयोः
vicarṣaṇayoḥ
|
विचर्षणेषु
vicarṣaṇeṣu
|