Sanskrit tools

Sanskrit declension


Declension of विचर्षणा vicarṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचर्षणा vicarṣaṇā
विचर्षणे vicarṣaṇe
विचर्षणाः vicarṣaṇāḥ
Vocative विचर्षणे vicarṣaṇe
विचर्षणे vicarṣaṇe
विचर्षणाः vicarṣaṇāḥ
Accusative विचर्षणाम् vicarṣaṇām
विचर्षणे vicarṣaṇe
विचर्षणाः vicarṣaṇāḥ
Instrumental विचर्षणया vicarṣaṇayā
विचर्षणाभ्याम् vicarṣaṇābhyām
विचर्षणाभिः vicarṣaṇābhiḥ
Dative विचर्षणायै vicarṣaṇāyai
विचर्षणाभ्याम् vicarṣaṇābhyām
विचर्षणाभ्यः vicarṣaṇābhyaḥ
Ablative विचर्षणायाः vicarṣaṇāyāḥ
विचर्षणाभ्याम् vicarṣaṇābhyām
विचर्षणाभ्यः vicarṣaṇābhyaḥ
Genitive विचर्षणायाः vicarṣaṇāyāḥ
विचर्षणयोः vicarṣaṇayoḥ
विचर्षणानाम् vicarṣaṇānām
Locative विचर्षणायाम् vicarṣaṇāyām
विचर्षणयोः vicarṣaṇayoḥ
विचर्षणासु vicarṣaṇāsu