| Singular | Dual | Plural |
Nominative |
विचर्षणा
vicarṣaṇā
|
विचर्षणे
vicarṣaṇe
|
विचर्षणाः
vicarṣaṇāḥ
|
Vocative |
विचर्षणे
vicarṣaṇe
|
विचर्षणे
vicarṣaṇe
|
विचर्षणाः
vicarṣaṇāḥ
|
Accusative |
विचर्षणाम्
vicarṣaṇām
|
विचर्षणे
vicarṣaṇe
|
विचर्षणाः
vicarṣaṇāḥ
|
Instrumental |
विचर्षणया
vicarṣaṇayā
|
विचर्षणाभ्याम्
vicarṣaṇābhyām
|
विचर्षणाभिः
vicarṣaṇābhiḥ
|
Dative |
विचर्षणायै
vicarṣaṇāyai
|
विचर्षणाभ्याम्
vicarṣaṇābhyām
|
विचर्षणाभ्यः
vicarṣaṇābhyaḥ
|
Ablative |
विचर्षणायाः
vicarṣaṇāyāḥ
|
विचर्षणाभ्याम्
vicarṣaṇābhyām
|
विचर्षणाभ्यः
vicarṣaṇābhyaḥ
|
Genitive |
विचर्षणायाः
vicarṣaṇāyāḥ
|
विचर्षणयोः
vicarṣaṇayoḥ
|
विचर्षणानाम्
vicarṣaṇānām
|
Locative |
विचर्षणायाम्
vicarṣaṇāyām
|
विचर्षणयोः
vicarṣaṇayoḥ
|
विचर्षणासु
vicarṣaṇāsu
|