| Singular | Dual | Plural |
Nominativo |
विचर्षणा
vicarṣaṇā
|
विचर्षणे
vicarṣaṇe
|
विचर्षणाः
vicarṣaṇāḥ
|
Vocativo |
विचर्षणे
vicarṣaṇe
|
विचर्षणे
vicarṣaṇe
|
विचर्षणाः
vicarṣaṇāḥ
|
Acusativo |
विचर्षणाम्
vicarṣaṇām
|
विचर्षणे
vicarṣaṇe
|
विचर्षणाः
vicarṣaṇāḥ
|
Instrumental |
विचर्षणया
vicarṣaṇayā
|
विचर्षणाभ्याम्
vicarṣaṇābhyām
|
विचर्षणाभिः
vicarṣaṇābhiḥ
|
Dativo |
विचर्षणायै
vicarṣaṇāyai
|
विचर्षणाभ्याम्
vicarṣaṇābhyām
|
विचर्षणाभ्यः
vicarṣaṇābhyaḥ
|
Ablativo |
विचर्षणायाः
vicarṣaṇāyāḥ
|
विचर्षणाभ्याम्
vicarṣaṇābhyām
|
विचर्षणाभ्यः
vicarṣaṇābhyaḥ
|
Genitivo |
विचर्षणायाः
vicarṣaṇāyāḥ
|
विचर्षणयोः
vicarṣaṇayoḥ
|
विचर्षणानाम्
vicarṣaṇānām
|
Locativo |
विचर्षणायाम्
vicarṣaṇāyām
|
विचर्षणयोः
vicarṣaṇayoḥ
|
विचर्षणासु
vicarṣaṇāsu
|