| Singular | Dual | Plural |
Nominative |
विचर्षणिः
vicarṣaṇiḥ
|
विचर्षणी
vicarṣaṇī
|
विचर्षणयः
vicarṣaṇayaḥ
|
Vocative |
विचर्षणे
vicarṣaṇe
|
विचर्षणी
vicarṣaṇī
|
विचर्षणयः
vicarṣaṇayaḥ
|
Accusative |
विचर्षणिम्
vicarṣaṇim
|
विचर्षणी
vicarṣaṇī
|
विचर्षणीन्
vicarṣaṇīn
|
Instrumental |
विचर्षणिना
vicarṣaṇinā
|
विचर्षणिभ्याम्
vicarṣaṇibhyām
|
विचर्षणिभिः
vicarṣaṇibhiḥ
|
Dative |
विचर्षणये
vicarṣaṇaye
|
विचर्षणिभ्याम्
vicarṣaṇibhyām
|
विचर्षणिभ्यः
vicarṣaṇibhyaḥ
|
Ablative |
विचर्षणेः
vicarṣaṇeḥ
|
विचर्षणिभ्याम्
vicarṣaṇibhyām
|
विचर्षणिभ्यः
vicarṣaṇibhyaḥ
|
Genitive |
विचर्षणेः
vicarṣaṇeḥ
|
विचर्षण्योः
vicarṣaṇyoḥ
|
विचर्षणीनाम्
vicarṣaṇīnām
|
Locative |
विचर्षणौ
vicarṣaṇau
|
विचर्षण्योः
vicarṣaṇyoḥ
|
विचर्षणिषु
vicarṣaṇiṣu
|