| Singular | Dual | Plural |
Nominativo |
विचर्षणिः
vicarṣaṇiḥ
|
विचर्षणी
vicarṣaṇī
|
विचर्षणयः
vicarṣaṇayaḥ
|
Vocativo |
विचर्षणे
vicarṣaṇe
|
विचर्षणी
vicarṣaṇī
|
विचर्षणयः
vicarṣaṇayaḥ
|
Acusativo |
विचर्षणिम्
vicarṣaṇim
|
विचर्षणी
vicarṣaṇī
|
विचर्षणीन्
vicarṣaṇīn
|
Instrumental |
विचर्षणिना
vicarṣaṇinā
|
विचर्षणिभ्याम्
vicarṣaṇibhyām
|
विचर्षणिभिः
vicarṣaṇibhiḥ
|
Dativo |
विचर्षणये
vicarṣaṇaye
|
विचर्षणिभ्याम्
vicarṣaṇibhyām
|
विचर्षणिभ्यः
vicarṣaṇibhyaḥ
|
Ablativo |
विचर्षणेः
vicarṣaṇeḥ
|
विचर्षणिभ्याम्
vicarṣaṇibhyām
|
विचर्षणिभ्यः
vicarṣaṇibhyaḥ
|
Genitivo |
विचर्षणेः
vicarṣaṇeḥ
|
विचर्षण्योः
vicarṣaṇyoḥ
|
विचर्षणीनाम्
vicarṣaṇīnām
|
Locativo |
विचर्षणौ
vicarṣaṇau
|
विचर्षण्योः
vicarṣaṇyoḥ
|
विचर्षणिषु
vicarṣaṇiṣu
|