Sanskrit tools

Sanskrit declension


Declension of विचर्षणि vicarṣaṇi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचर्षणिः vicarṣaṇiḥ
विचर्षणी vicarṣaṇī
विचर्षणयः vicarṣaṇayaḥ
Vocative विचर्षणे vicarṣaṇe
विचर्षणी vicarṣaṇī
विचर्षणयः vicarṣaṇayaḥ
Accusative विचर्षणिम् vicarṣaṇim
विचर्षणी vicarṣaṇī
विचर्षणीः vicarṣaṇīḥ
Instrumental विचर्षण्या vicarṣaṇyā
विचर्षणिभ्याम् vicarṣaṇibhyām
विचर्षणिभिः vicarṣaṇibhiḥ
Dative विचर्षणये vicarṣaṇaye
विचर्षण्यै vicarṣaṇyai
विचर्षणिभ्याम् vicarṣaṇibhyām
विचर्षणिभ्यः vicarṣaṇibhyaḥ
Ablative विचर्षणेः vicarṣaṇeḥ
विचर्षण्याः vicarṣaṇyāḥ
विचर्षणिभ्याम् vicarṣaṇibhyām
विचर्षणिभ्यः vicarṣaṇibhyaḥ
Genitive विचर्षणेः vicarṣaṇeḥ
विचर्षण्याः vicarṣaṇyāḥ
विचर्षण्योः vicarṣaṇyoḥ
विचर्षणीनाम् vicarṣaṇīnām
Locative विचर्षणौ vicarṣaṇau
विचर्षण्याम् vicarṣaṇyām
विचर्षण्योः vicarṣaṇyoḥ
विचर्षणिषु vicarṣaṇiṣu