Singular | Dual | Plural | |
Nominativo |
विचर्षणिः
vicarṣaṇiḥ |
विचर्षणी
vicarṣaṇī |
विचर्षणयः
vicarṣaṇayaḥ |
Vocativo |
विचर्षणे
vicarṣaṇe |
विचर्षणी
vicarṣaṇī |
विचर्षणयः
vicarṣaṇayaḥ |
Acusativo |
विचर्षणिम्
vicarṣaṇim |
विचर्षणी
vicarṣaṇī |
विचर्षणीः
vicarṣaṇīḥ |
Instrumental |
विचर्षण्या
vicarṣaṇyā |
विचर्षणिभ्याम्
vicarṣaṇibhyām |
विचर्षणिभिः
vicarṣaṇibhiḥ |
Dativo |
विचर्षणये
vicarṣaṇaye विचर्षण्यै vicarṣaṇyai |
विचर्षणिभ्याम्
vicarṣaṇibhyām |
विचर्षणिभ्यः
vicarṣaṇibhyaḥ |
Ablativo |
विचर्षणेः
vicarṣaṇeḥ विचर्षण्याः vicarṣaṇyāḥ |
विचर्षणिभ्याम्
vicarṣaṇibhyām |
विचर्षणिभ्यः
vicarṣaṇibhyaḥ |
Genitivo |
विचर्षणेः
vicarṣaṇeḥ विचर्षण्याः vicarṣaṇyāḥ |
विचर्षण्योः
vicarṣaṇyoḥ |
विचर्षणीनाम्
vicarṣaṇīnām |
Locativo |
विचर्षणौ
vicarṣaṇau विचर्षण्याम् vicarṣaṇyām |
विचर्षण्योः
vicarṣaṇyoḥ |
विचर्षणिषु
vicarṣaṇiṣu |