Sanskrit tools

Sanskrit declension


Declension of विचित्ता vicittā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचित्ता vicittā
विचित्ते vicitte
विचित्ताः vicittāḥ
Vocative विचित्ते vicitte
विचित्ते vicitte
विचित्ताः vicittāḥ
Accusative विचित्ताम् vicittām
विचित्ते vicitte
विचित्ताः vicittāḥ
Instrumental विचित्तया vicittayā
विचित्ताभ्याम् vicittābhyām
विचित्ताभिः vicittābhiḥ
Dative विचित्तायै vicittāyai
विचित्ताभ्याम् vicittābhyām
विचित्ताभ्यः vicittābhyaḥ
Ablative विचित्तायाः vicittāyāḥ
विचित्ताभ्याम् vicittābhyām
विचित्ताभ्यः vicittābhyaḥ
Genitive विचित्तायाः vicittāyāḥ
विचित्तयोः vicittayoḥ
विचित्तानाम् vicittānām
Locative विचित्तायाम् vicittāyām
विचित्तयोः vicittayoḥ
विचित्तासु vicittāsu