Singular | Dual | Plural | |
Nominativo |
विचित्ता
vicittā |
विचित्ते
vicitte |
विचित्ताः
vicittāḥ |
Vocativo |
विचित्ते
vicitte |
विचित्ते
vicitte |
विचित्ताः
vicittāḥ |
Acusativo |
विचित्ताम्
vicittām |
विचित्ते
vicitte |
विचित्ताः
vicittāḥ |
Instrumental |
विचित्तया
vicittayā |
विचित्ताभ्याम्
vicittābhyām |
विचित्ताभिः
vicittābhiḥ |
Dativo |
विचित्तायै
vicittāyai |
विचित्ताभ्याम्
vicittābhyām |
विचित्ताभ्यः
vicittābhyaḥ |
Ablativo |
विचित्तायाः
vicittāyāḥ |
विचित्ताभ्याम्
vicittābhyām |
विचित्ताभ्यः
vicittābhyaḥ |
Genitivo |
विचित्तायाः
vicittāyāḥ |
विचित्तयोः
vicittayoḥ |
विचित्तानाम्
vicittānām |
Locativo |
विचित्तायाम्
vicittāyām |
विचित्तयोः
vicittayoḥ |
विचित्तासु
vicittāsu |