Sanskrit tools

Sanskrit declension


Declension of विचित्तता vicittatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचित्तता vicittatā
विचित्तते vicittate
विचित्तताः vicittatāḥ
Vocative विचित्तते vicittate
विचित्तते vicittate
विचित्तताः vicittatāḥ
Accusative विचित्तताम् vicittatām
विचित्तते vicittate
विचित्तताः vicittatāḥ
Instrumental विचित्ततया vicittatayā
विचित्तताभ्याम् vicittatābhyām
विचित्तताभिः vicittatābhiḥ
Dative विचित्ततायै vicittatāyai
विचित्तताभ्याम् vicittatābhyām
विचित्तताभ्यः vicittatābhyaḥ
Ablative विचित्ततायाः vicittatāyāḥ
विचित्तताभ्याम् vicittatābhyām
विचित्तताभ्यः vicittatābhyaḥ
Genitive विचित्ततायाः vicittatāyāḥ
विचित्ततयोः vicittatayoḥ
विचित्ततानाम् vicittatānām
Locative विचित्ततायाम् vicittatāyām
विचित्ततयोः vicittatayoḥ
विचित्ततासु vicittatāsu