| Singular | Dual | Plural |
Nominativo |
विचित्तता
vicittatā
|
विचित्तते
vicittate
|
विचित्तताः
vicittatāḥ
|
Vocativo |
विचित्तते
vicittate
|
विचित्तते
vicittate
|
विचित्तताः
vicittatāḥ
|
Acusativo |
विचित्तताम्
vicittatām
|
विचित्तते
vicittate
|
विचित्तताः
vicittatāḥ
|
Instrumental |
विचित्ततया
vicittatayā
|
विचित्तताभ्याम्
vicittatābhyām
|
विचित्तताभिः
vicittatābhiḥ
|
Dativo |
विचित्ततायै
vicittatāyai
|
विचित्तताभ्याम्
vicittatābhyām
|
विचित्तताभ्यः
vicittatābhyaḥ
|
Ablativo |
विचित्ततायाः
vicittatāyāḥ
|
विचित्तताभ्याम्
vicittatābhyām
|
विचित्तताभ्यः
vicittatābhyaḥ
|
Genitivo |
विचित्ततायाः
vicittatāyāḥ
|
विचित्ततयोः
vicittatayoḥ
|
विचित्ततानाम्
vicittatānām
|
Locativo |
विचित्ततायाम्
vicittatāyām
|
विचित्ततयोः
vicittatayoḥ
|
विचित्ततासु
vicittatāsu
|