Herramientas de sánscrito

Declinación del sánscrito


Declinación de विचित्तता vicittatā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विचित्तता vicittatā
विचित्तते vicittate
विचित्तताः vicittatāḥ
Vocativo विचित्तते vicittate
विचित्तते vicittate
विचित्तताः vicittatāḥ
Acusativo विचित्तताम् vicittatām
विचित्तते vicittate
विचित्तताः vicittatāḥ
Instrumental विचित्ततया vicittatayā
विचित्तताभ्याम् vicittatābhyām
विचित्तताभिः vicittatābhiḥ
Dativo विचित्ततायै vicittatāyai
विचित्तताभ्याम् vicittatābhyām
विचित्तताभ्यः vicittatābhyaḥ
Ablativo विचित्ततायाः vicittatāyāḥ
विचित्तताभ्याम् vicittatābhyām
विचित्तताभ्यः vicittatābhyaḥ
Genitivo विचित्ततायाः vicittatāyāḥ
विचित्ततयोः vicittatayoḥ
विचित्ततानाम् vicittatānām
Locativo विचित्ततायाम् vicittatāyām
विचित्ततयोः vicittatayoḥ
विचित्ततासु vicittatāsu