Singular | Dual | Plural | |
Nominative |
विचूली
vicūlī |
विचूलिनौ
vicūlinau |
विचूलिनः
vicūlinaḥ |
Vocative |
विचूलिन्
vicūlin |
विचूलिनौ
vicūlinau |
विचूलिनः
vicūlinaḥ |
Accusative |
विचूलिनम्
vicūlinam |
विचूलिनौ
vicūlinau |
विचूलिनः
vicūlinaḥ |
Instrumental |
विचूलिना
vicūlinā |
विचूलिभ्याम्
vicūlibhyām |
विचूलिभिः
vicūlibhiḥ |
Dative |
विचूलिने
vicūline |
विचूलिभ्याम्
vicūlibhyām |
विचूलिभ्यः
vicūlibhyaḥ |
Ablative |
विचूलिनः
vicūlinaḥ |
विचूलिभ्याम्
vicūlibhyām |
विचूलिभ्यः
vicūlibhyaḥ |
Genitive |
विचूलिनः
vicūlinaḥ |
विचूलिनोः
vicūlinoḥ |
विचूलिनाम्
vicūlinām |
Locative |
विचूलिनि
vicūlini |
विचूलिनोः
vicūlinoḥ |
विचूलिषु
vicūliṣu |