Singular | Dual | Plural | |
Nominativo |
विचूली
vicūlī |
विचूलिनौ
vicūlinau |
विचूलिनः
vicūlinaḥ |
Vocativo |
विचूलिन्
vicūlin |
विचूलिनौ
vicūlinau |
विचूलिनः
vicūlinaḥ |
Acusativo |
विचूलिनम्
vicūlinam |
विचूलिनौ
vicūlinau |
विचूलिनः
vicūlinaḥ |
Instrumental |
विचूलिना
vicūlinā |
विचूलिभ्याम्
vicūlibhyām |
विचूलिभिः
vicūlibhiḥ |
Dativo |
विचूलिने
vicūline |
विचूलिभ्याम्
vicūlibhyām |
विचूलिभ्यः
vicūlibhyaḥ |
Ablativo |
विचूलिनः
vicūlinaḥ |
विचूलिभ्याम्
vicūlibhyām |
विचूलिभ्यः
vicūlibhyaḥ |
Genitivo |
विचूलिनः
vicūlinaḥ |
विचूलिनोः
vicūlinoḥ |
विचूलिनाम्
vicūlinām |
Locativo |
विचूलिनि
vicūlini |
विचूलिनोः
vicūlinoḥ |
विचूलिषु
vicūliṣu |