Sanskrit tools

Sanskrit declension


Declension of विचेतन vicetana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचेतनः vicetanaḥ
विचेतनौ vicetanau
विचेतनाः vicetanāḥ
Vocative विचेतन vicetana
विचेतनौ vicetanau
विचेतनाः vicetanāḥ
Accusative विचेतनम् vicetanam
विचेतनौ vicetanau
विचेतनान् vicetanān
Instrumental विचेतनेन vicetanena
विचेतनाभ्याम् vicetanābhyām
विचेतनैः vicetanaiḥ
Dative विचेतनाय vicetanāya
विचेतनाभ्याम् vicetanābhyām
विचेतनेभ्यः vicetanebhyaḥ
Ablative विचेतनात् vicetanāt
विचेतनाभ्याम् vicetanābhyām
विचेतनेभ्यः vicetanebhyaḥ
Genitive विचेतनस्य vicetanasya
विचेतनयोः vicetanayoḥ
विचेतनानाम् vicetanānām
Locative विचेतने vicetane
विचेतनयोः vicetanayoḥ
विचेतनेषु vicetaneṣu