Singular | Dual | Plural | |
Nominative |
विचेतनः
vicetanaḥ |
विचेतनौ
vicetanau |
विचेतनाः
vicetanāḥ |
Vocative |
विचेतन
vicetana |
विचेतनौ
vicetanau |
विचेतनाः
vicetanāḥ |
Accusative |
विचेतनम्
vicetanam |
विचेतनौ
vicetanau |
विचेतनान्
vicetanān |
Instrumental |
विचेतनेन
vicetanena |
विचेतनाभ्याम्
vicetanābhyām |
विचेतनैः
vicetanaiḥ |
Dative |
विचेतनाय
vicetanāya |
विचेतनाभ्याम्
vicetanābhyām |
विचेतनेभ्यः
vicetanebhyaḥ |
Ablative |
विचेतनात्
vicetanāt |
विचेतनाभ्याम्
vicetanābhyām |
विचेतनेभ्यः
vicetanebhyaḥ |
Genitive |
विचेतनस्य
vicetanasya |
विचेतनयोः
vicetanayoḥ |
विचेतनानाम्
vicetanānām |
Locative |
विचेतने
vicetane |
विचेतनयोः
vicetanayoḥ |
विचेतनेषु
vicetaneṣu |