Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विचेतन vicetana, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विचेतनः vicetanaḥ
विचेतनौ vicetanau
विचेतनाः vicetanāḥ
Vocativo विचेतन vicetana
विचेतनौ vicetanau
विचेतनाः vicetanāḥ
Acusativo विचेतनम् vicetanam
विचेतनौ vicetanau
विचेतनान् vicetanān
Instrumental विचेतनेन vicetanena
विचेतनाभ्याम् vicetanābhyām
विचेतनैः vicetanaiḥ
Dativo विचेतनाय vicetanāya
विचेतनाभ्याम् vicetanābhyām
विचेतनेभ्यः vicetanebhyaḥ
Ablativo विचेतनात् vicetanāt
विचेतनाभ्याम् vicetanābhyām
विचेतनेभ्यः vicetanebhyaḥ
Genitivo विचेतनस्य vicetanasya
विचेतनयोः vicetanayoḥ
विचेतनानाम् vicetanānām
Locativo विचेतने vicetane
विचेतनयोः vicetanayoḥ
विचेतनेषु vicetaneṣu