Sanskrit tools

Sanskrit declension


Declension of विचेतन vicetana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचेतनम् vicetanam
विचेतने vicetane
विचेतनानि vicetanāni
Vocative विचेतन vicetana
विचेतने vicetane
विचेतनानि vicetanāni
Accusative विचेतनम् vicetanam
विचेतने vicetane
विचेतनानि vicetanāni
Instrumental विचेतनेन vicetanena
विचेतनाभ्याम् vicetanābhyām
विचेतनैः vicetanaiḥ
Dative विचेतनाय vicetanāya
विचेतनाभ्याम् vicetanābhyām
विचेतनेभ्यः vicetanebhyaḥ
Ablative विचेतनात् vicetanāt
विचेतनाभ्याम् vicetanābhyām
विचेतनेभ्यः vicetanebhyaḥ
Genitive विचेतनस्य vicetanasya
विचेतनयोः vicetanayoḥ
विचेतनानाम् vicetanānām
Locative विचेतने vicetane
विचेतनयोः vicetanayoḥ
विचेतनेषु vicetaneṣu