Singular | Dual | Plural | |
Nominativo |
विचेतनम्
vicetanam |
विचेतने
vicetane |
विचेतनानि
vicetanāni |
Vocativo |
विचेतन
vicetana |
विचेतने
vicetane |
विचेतनानि
vicetanāni |
Acusativo |
विचेतनम्
vicetanam |
विचेतने
vicetane |
विचेतनानि
vicetanāni |
Instrumental |
विचेतनेन
vicetanena |
विचेतनाभ्याम्
vicetanābhyām |
विचेतनैः
vicetanaiḥ |
Dativo |
विचेतनाय
vicetanāya |
विचेतनाभ्याम्
vicetanābhyām |
विचेतनेभ्यः
vicetanebhyaḥ |
Ablativo |
विचेतनात्
vicetanāt |
विचेतनाभ्याम्
vicetanābhyām |
विचेतनेभ्यः
vicetanebhyaḥ |
Genitivo |
विचेतनस्य
vicetanasya |
विचेतनयोः
vicetanayoḥ |
विचेतनानाम्
vicetanānām |
Locativo |
विचेतने
vicetane |
विचेतनयोः
vicetanayoḥ |
विचेतनेषु
vicetaneṣu |