Sanskrit tools

Sanskrit declension


Declension of विचेतनी vicetanī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विचेतनी vicetanī
विचेतन्यौ vicetanyau
विचेतन्यः vicetanyaḥ
Vocative विचेतनि vicetani
विचेतन्यौ vicetanyau
विचेतन्यः vicetanyaḥ
Accusative विचेतनीम् vicetanīm
विचेतन्यौ vicetanyau
विचेतनीः vicetanīḥ
Instrumental विचेतन्या vicetanyā
विचेतनीभ्याम् vicetanībhyām
विचेतनीभिः vicetanībhiḥ
Dative विचेतन्यै vicetanyai
विचेतनीभ्याम् vicetanībhyām
विचेतनीभ्यः vicetanībhyaḥ
Ablative विचेतन्याः vicetanyāḥ
विचेतनीभ्याम् vicetanībhyām
विचेतनीभ्यः vicetanībhyaḥ
Genitive विचेतन्याः vicetanyāḥ
विचेतन्योः vicetanyoḥ
विचेतनीनाम् vicetanīnām
Locative विचेतन्याम् vicetanyām
विचेतन्योः vicetanyoḥ
विचेतनीषु vicetanīṣu