Singular | Dual | Plural | |
Nominative |
विचेष्टा
viceṣṭā |
विचेष्टे
viceṣṭe |
विचेष्टाः
viceṣṭāḥ |
Vocative |
विचेष्टे
viceṣṭe |
विचेष्टे
viceṣṭe |
विचेष्टाः
viceṣṭāḥ |
Accusative |
विचेष्टाम्
viceṣṭām |
विचेष्टे
viceṣṭe |
विचेष्टाः
viceṣṭāḥ |
Instrumental |
विचेष्टया
viceṣṭayā |
विचेष्टाभ्याम्
viceṣṭābhyām |
विचेष्टाभिः
viceṣṭābhiḥ |
Dative |
विचेष्टायै
viceṣṭāyai |
विचेष्टाभ्याम्
viceṣṭābhyām |
विचेष्टाभ्यः
viceṣṭābhyaḥ |
Ablative |
विचेष्टायाः
viceṣṭāyāḥ |
विचेष्टाभ्याम्
viceṣṭābhyām |
विचेष्टाभ्यः
viceṣṭābhyaḥ |
Genitive |
विचेष्टायाः
viceṣṭāyāḥ |
विचेष्टयोः
viceṣṭayoḥ |
विचेष्टानाम्
viceṣṭānām |
Locative |
विचेष्टायाम्
viceṣṭāyām |
विचेष्टयोः
viceṣṭayoḥ |
विचेष्टासु
viceṣṭāsu |