Sanskrit tools

Sanskrit declension


Declension of विचेष्टा viceṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचेष्टा viceṣṭā
विचेष्टे viceṣṭe
विचेष्टाः viceṣṭāḥ
Vocative विचेष्टे viceṣṭe
विचेष्टे viceṣṭe
विचेष्टाः viceṣṭāḥ
Accusative विचेष्टाम् viceṣṭām
विचेष्टे viceṣṭe
विचेष्टाः viceṣṭāḥ
Instrumental विचेष्टया viceṣṭayā
विचेष्टाभ्याम् viceṣṭābhyām
विचेष्टाभिः viceṣṭābhiḥ
Dative विचेष्टायै viceṣṭāyai
विचेष्टाभ्याम् viceṣṭābhyām
विचेष्टाभ्यः viceṣṭābhyaḥ
Ablative विचेष्टायाः viceṣṭāyāḥ
विचेष्टाभ्याम् viceṣṭābhyām
विचेष्टाभ्यः viceṣṭābhyaḥ
Genitive विचेष्टायाः viceṣṭāyāḥ
विचेष्टयोः viceṣṭayoḥ
विचेष्टानाम् viceṣṭānām
Locative विचेष्टायाम् viceṣṭāyām
विचेष्टयोः viceṣṭayoḥ
विचेष्टासु viceṣṭāsu